||Devi Mahatmyam||

|| Sapta Sat||

|| Chapter 5||


||om tat sat||

Select text in Devanagari Kannada Gujarati English

uttara caritamu
mahāsarasvatī dhyānam

ghaṇṭāśūlahalāni śaṁkhamusalē cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasaccītāṁśu tulyaprabhām|
gaurīdēhasamudbhavāṁ trijagatāṁ ādhārabhūtāṁ mahā
pūrvāmatra sarasvatīmanubhajē śumbhādi daityārdinīm||

||ōm tat sat||
=============

dēvīstuti||

dēvīmahātmyam||
dēvyādūtasaṁvādōnāma paṁcamādhyāyaḥ||

ōm r̥ṣiruvāca||

purāśumbhaniśumbhābhyāṁ asurābhyāṁ śacīpatēḥ|
trailōkyaṁ yajñabhāgāśca hr̥tā madabalāśrayāt||1||

tāvēva sūryatāṁ tadvat adhiprakāraṁ tathaindavam|
kaubēramatha yāmyaṁ ca cakrātē varuṇasya ca||2||

tāvēva pavanaddhiṁ ca cakrurvahnikarma ca|
tatō dēvā vinirdhūtā bhaṣṭarājyāḥ parājitāḥ||3||

hr̥tādhikārāstridaśāḥ tābhyāṁ sarvē nirākr̥tāḥ|
mahāsurābhyāṁ tāṁ dēvīṁ saṁsmarantyaparājitām||4||

tayāsmākaṁ varō dattō yathāpatsu smr̥tākhilāḥ|
bhavatām nāśayiṣyāmi tat kṣaṇāt paramāpadaḥ||5||

iti kr̥tvā matiṁ dēvā himavantaṁ nagēśvaram|
jagmustatra tatō dēvīṁ viṣṇumāyāṁ pratuṣṭuvuḥ||6||

dēvā ūcuḥ||

namōdēvyai mahādēvyai śivāyai satataṁ namaḥ|
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām||7||

raudrāyai namō nityāyai gauryai dhātryai namōnamaḥ |
jyōtsnāyai cēndurūpiṇyai sukhāyai satataṁ namaḥ||8||

kalyāṇyai praṇatāṁ vr̥ddhyai siddhyai kūrmō namōnamaḥ|
nairr̥tyaibhūbhr̥tāṁ lakṣmyai śarvāṇyai tē namō namaḥ||9||

durgāyai durgapārāyai sārāyai sarvakāriṇyai|
khyātyai tathaiva kr̥ṣṇāyai dhūmrāyai satataṁ namaḥ|10||

atisaumyāti raudrāyai natāstasyai namō namaḥ|
namō jagatpratiṣṭhāyai dēvyai kr̥tyai namōnamaḥ||11||

yādēvī sarvabhūtēṣu viṣṇumāyēti śabditā|
namastasyai namastasyai namastasyai namōnamaḥ||12||

yādēvī sarvabhūtēṣu cēta nētyabhidīyatē |
namastasyai namastasyai namastasyai namōnamaḥ||13||

yādēvī sarvabhūtēṣu buddhirūpēṇa saṁsthitā|
namastasyai namastasyai namastasyai namōnamaḥ||14||

yādēvī sarvabhūtēṣu nidrārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||15||

yādēvī sarvabhūtēṣu kṣudhārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||16||

yādēvī sarvabhūtēṣu chāyārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||17||

yādēvī sarvabhūtēṣu śaktirūpēṇa saṁsthitā|
namastasyai namastasyai namastasyai namōnamaḥ||18||

yādēvī sarvabhūtēṣu tr̥ṣṇārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||19||

yādēvī sarvabhūtēṣu kṣāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||20||

yādēvī sarvabhūtēṣu jātirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||21||

yādēvī sarvabhūtēṣu lajjārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||22||

yādēvī sarvabhūtēṣu śānti rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||23||

yādēvī sarvabhūtēṣu śraddhā rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||24||

yādēvī sarvabhūtēṣu kānti rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||25||

yādēvī sarvabhūtēṣu lakṣmī rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||26||

yādēvī sarvabhūtēṣu vr̥tti rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||27||

yādēvī sarvabhūtēṣu smr̥ti rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||28||

yādēvī sarvabhūtēṣu dayā rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||29||

yādēvī sarvabhūtēṣu tuṣṭi rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||30||

yādēvī sarvabhūtēṣu mātr̥ rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||31||

yādēvī sarvabhūtēṣu bhrānti rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namōnamaḥ||32||

indriyāṇāmadhiṣṭhātrī bhūtānāṁ cākhilēṣu yā|
bhūtēṣu satataṁ tasyai vyāptidēvyai namō namaḥ||33||

citirūpēṇa yākr̥tsnaṁ ētadvyāpya sthitā jagat|
namastasyai namastasyai namastasyai namōnamaḥ||34||

stutāsuraiḥ pūrvamabhīṣṭa saṁśrayā
ttathā surēndrēṇa dinēṣu sēvitā|
karōtu sā naḥ śubhahēturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ||35||

yāsāmprataṁ cōddhatadaityatāpitaiḥ
asmābhirīśā ca surairnamasyatē|
yācasmr̥tā tat kṣaṇamēva hanti naḥ
sarvāpadō bhakti vinamramūrtibhiḥ||36||

r̥ṣiruvāca||

ēvaṁ stavādi yuktānāṁ dēvānāṁ tatra pārvatī|
snātu mabhyāyayau tōyē jāhnavyā nr̥panandanaḥ||37||

sābravīttān surān subhrūrbhavadbhiḥ stūyatē'trakā|
śarīrakōśataścāsyāḥ samudbhūtā'bravīccivā||38||

stōtraṁ mamaitat kriyatē śumbhadaityanirākr̥taiḥ|
dēvaiḥ samētaiḥ samarē niśuṁbhēna parājitaiḥ||39||

śarīrakōśādyattasyāḥ pārvatyā niḥ sr̥tāmbikā|
kauśikīti samastēṣu tatō lōkēṣu gīyatē||40||

tasyāṁ vinirgatāyāṁ tu kr̥ṣṇābhūtsāpi pārvatī|
kāḷikēti samākhyātā himācala kr̥tāśrayā||41||

tatō'mbikāṁ paraṁ rūpaṁ bibhrāṇāṁ sumanōharam|
dadarśa caṇḍō muṇḍaśca bhr̥tyau śuṁbhaniśuṁbhayōḥ||42||

tābhyāṁ śumbhāya cākhyātā sā tīva sumanōharā|
kāpyāstē strī mahārāja bhāsayantī himācalam||43||

naiva tādr̥k kvacidrūpaṁ dr̥ṣṭaṁ kēnaciduttamam|
jñāyatāṁ kāpyasau dēvī gr̥hyatāṁ cāsurēśvara||44||

strīratnamati cārvaṅgī dyōtayantī diśastviṣā|
sā tu tiṣṭati daityēndra tāṁ bhavān draṣṭumarhati||45||

yāni ratnāni manayō gajāśvādīni vai prabhō|
trailōkyē tu samastāni sāmprataṁ bhānti tē gr̥hē||46||

airāvataḥ samānītō gajaratnaṁ purandarāt|
pārijāta taruścāyaṁ tathaivōccaiḥśravā hayaḥ||47||

vimānaṁ haṁsa saṁyuktaṁ ētat tiṣṭati tē aṁgaṇē|
ratnabhūtamihānītaṁ yadāsīdvēdhasō'dbhutam||48||

nidhirēṣamahāpadmaḥ samānītō dhanēśvarāt|
ki ñjalkinīṁ dadau cābdhirmālāmamlānapaṁkajām||49||

chatraṁtē vāruṇaṁ gēhē kāṁcanasrāvi tiṣṭhati|
tathā'yaṁ syandanavarō yaḥ purāsītprajāpatēḥ||50||

mr̥tyōrutkrāntidā nāma śaktirīśa tvayāhr̥tā|
pāśaḥ salilarājasya bhrātustava parigrahē||51||

niśumbhasyābdhijātāśca samastā ratna jātayaḥ|
vahniścāpi dadau tubhyamagniśaucē ca vāsasī||52||

ēvaṁ daityēndra ratnāni samastānyāhr̥tāni tē|
strīratnamēṣā kalyāṇī tvayā kasmānnagr̥hyatē||53||

r̥ṣiruvāca||

niśamyēti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayōḥ|
prēṣayāmāsa sugrīvaṁ dūtaṁ dēvyā mahāsuram||54||

iti cēti ca vaktavyā sā gatvā vacanānmama|
yathā cābhyēti samprītyā tathā kāryaṁ tvayā laghu||55||

sa tatra gatvā yatrāstē śailōddēśē'tiśōbhanē|
sā dēvī tāṁ tataḥ prāha ślakṣaṁ madhurayā girā||56||

dūta uvāca||

dēvi daityēśvaraḥ śumbhaḥ trailōkyē paramēśvaraḥ|
dūtō'haṁ prēṣitastēna tvatsakāśamihāgataḥ||57||

avyāhatājñaḥ sarvāsu yaḥ sadā dēvayōniṣu|
nirjitākhiladaityāriḥ sa yadāha śruṇuṣva tat||58||

mamatrailōkyamakhilaṁ mama dēvā vaśānugāḥ|
yajñabhāgānahaṁ sarvānupāśnāmi pr̥thak pr̥thak||59||

trailōkyē vararatnāni mama vaśyānyaṣēṣataḥ|
tathaiva gajaratnaṁ ca hr̥taṁ dēvēndravāhanam||60||

kṣīrōdamathanōdbhūtaṁ aśvaratnaṁ mamāmaraiḥ|
uccaiḥśravasasaṁjñaṁ tat praṇipatyasamarpitam||61||

yāni cānyāni dēvēṣu gandharvēṣūragēṣu ca|
ratnabhūtāni bhūtāni tāni mayyēva śōbhanē||62||

strīratnabhūtāṁ tvāṁ dēvi lōkē manyāmahē vayam|
sā tvamasmānupāgaccha yatō ratnabhujō vayam||63||

māṁ vā mamānujaṁ vāpi niśumbhamuruvikramam|
bhajatvaṁ caṁcalāpāṁgī ratnabhūtāsi vai yataḥ||64||

paramaiśvaryamatulaṁ prāpsyasē matparigrahāt|
ētat buddhyā samālōcya matparigrahatāṁ vraja||65||

r̥ṣiruvāca||
ityuktā sā tadā dēvī gambhīrāntaḥsmitā jagau|
durgā bhagavatī bhadrā yayēdaṁ dhāryatē jagat||66||

dēvyuvāca:
satyamuktaṁ tvayā nātra mithyākiṁcit tvayōditam|
trailōkyādhipatiḥ śumbhō niśumbhaścāpi tādr̥śaḥ||67||

kiṁ tvatra yatpratijñātaṁ mithyā tat kriyatē katham|
śrūyatāmalpabuddhitvātpratijñā yā kr̥tā purā||68||

yōmāṁ jayati saṁgrāmē yōmē darpaṁ vyapōhati|
yōmē pratibalō lōkē samē bhartā bhaviṣyati||69||

tathā gacchatu śumbhō'tra niśumbhō vā mahāsuraḥ|
māṁ jitvā kiṁ cirēṇātra pāṇiṁ gr̥hṇātu mē laghu||70||

dūta uvāca||

avaliptāsi maivaṁ tvaṁ dēvi brūhi mamāgrataḥ|
trailōkyē kaḥ pumāṁstiṣṭhēt agrē śumbhaniśumbhayōḥ||71||

anyēṣāmapi daityānāṁ sarvē dēvā na vai yudhi|
tiṣṭhanti sammukhē dēvi kiṁ punaḥ strī tvamēkikā||72||

indrādyāḥ sakalā dēvāḥ tasthuryēṣāṁ na saṁyugē |
śumbā dīnāṁ kathaṁ tēṣāṁ strī prayāsyasi sammukham||73||

sā tvaṁ gaccha mayaivōktā pārśvaṁ śumbhaniśumbhayōḥ|
kēśākarṣaṇanirdhūta gauravā māgamiṣyasi||74||

dēvyuvāca||
ēvamētad balī śumbhō niśumbhaścāti vīryavān|
kiṁ karōmi pratijñā mē yadanālōcitā purā||75||

satvaṁ gacca mayōktaṁ tē yadētat sarvamādr̥taḥ|
tadācakṣvāsu surēndrāya sa cayuktaṁ karōtu yat||76||

iti mārkaṇḍēya purāṇē sāvarṇikē manvantarē
dēvī mahātmyē dēvyādūtasaṁvādōnāma
paṁcamādhyāyaḥ ||
|| ōm tat sat||
=====================================
updated 27 09 2022 1600